Declension table of ?dṛṣṭavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dṛṣṭavatī | dṛṣṭavatyau | dṛṣṭavatyaḥ |
Vocative | dṛṣṭavati | dṛṣṭavatyau | dṛṣṭavatyaḥ |
Accusative | dṛṣṭavatīm | dṛṣṭavatyau | dṛṣṭavatīḥ |
Instrumental | dṛṣṭavatyā | dṛṣṭavatībhyām | dṛṣṭavatībhiḥ |
Dative | dṛṣṭavatyai | dṛṣṭavatībhyām | dṛṣṭavatībhyaḥ |
Ablative | dṛṣṭavatyāḥ | dṛṣṭavatībhyām | dṛṣṭavatībhyaḥ |
Genitive | dṛṣṭavatyāḥ | dṛṣṭavatyoḥ | dṛṣṭavatīnām |
Locative | dṛṣṭavatyām | dṛṣṭavatyoḥ | dṛṣṭavatīṣu |