Declension table of ?dṛṣṭapūrvā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭapūrvā dṛṣṭapūrve dṛṣṭapūrvāḥ
Vocativedṛṣṭapūrve dṛṣṭapūrve dṛṣṭapūrvāḥ
Accusativedṛṣṭapūrvām dṛṣṭapūrve dṛṣṭapūrvāḥ
Instrumentaldṛṣṭapūrvayā dṛṣṭapūrvābhyām dṛṣṭapūrvābhiḥ
Dativedṛṣṭapūrvāyai dṛṣṭapūrvābhyām dṛṣṭapūrvābhyaḥ
Ablativedṛṣṭapūrvāyāḥ dṛṣṭapūrvābhyām dṛṣṭapūrvābhyaḥ
Genitivedṛṣṭapūrvāyāḥ dṛṣṭapūrvayoḥ dṛṣṭapūrvāṇām
Locativedṛṣṭapūrvāyām dṛṣṭapūrvayoḥ dṛṣṭapūrvāsu

Adverb -dṛṣṭapūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria