Declension table of ?dṛṣṭanaṣṭā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭanaṣṭā dṛṣṭanaṣṭe dṛṣṭanaṣṭāḥ
Vocativedṛṣṭanaṣṭe dṛṣṭanaṣṭe dṛṣṭanaṣṭāḥ
Accusativedṛṣṭanaṣṭām dṛṣṭanaṣṭe dṛṣṭanaṣṭāḥ
Instrumentaldṛṣṭanaṣṭayā dṛṣṭanaṣṭābhyām dṛṣṭanaṣṭābhiḥ
Dativedṛṣṭanaṣṭāyai dṛṣṭanaṣṭābhyām dṛṣṭanaṣṭābhyaḥ
Ablativedṛṣṭanaṣṭāyāḥ dṛṣṭanaṣṭābhyām dṛṣṭanaṣṭābhyaḥ
Genitivedṛṣṭanaṣṭāyāḥ dṛṣṭanaṣṭayoḥ dṛṣṭanaṣṭānām
Locativedṛṣṭanaṣṭāyām dṛṣṭanaṣṭayoḥ dṛṣṭanaṣṭāsu

Adverb -dṛṣṭanaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria