सुबन्तावली ?दृष्टकष्टा

Roma

स्त्रीएकद्विबहु
प्रथमादृष्टकष्टा दृष्टकष्टे दृष्टकष्टाः
सम्बोधनम्दृष्टकष्टे दृष्टकष्टे दृष्टकष्टाः
द्वितीयादृष्टकष्टाम् दृष्टकष्टे दृष्टकष्टाः
तृतीयादृष्टकष्टया दृष्टकष्टाभ्याम् दृष्टकष्टाभिः
चतुर्थीदृष्टकष्टायै दृष्टकष्टाभ्याम् दृष्टकष्टाभ्यः
पञ्चमीदृष्टकष्टायाः दृष्टकष्टाभ्याम् दृष्टकष्टाभ्यः
षष्ठीदृष्टकष्टायाः दृष्टकष्टयोः दृष्टकष्टानाम्
सप्तमीदृष्टकष्टायाम् दृष्टकष्टयोः दृष्टकष्टासु

अव्यय ॰दृष्टकष्टम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria