सुबन्तावली ?दृष्टकष्ट

Roma

पुमान्एकद्विबहु
प्रथमादृष्टकष्टः दृष्टकष्टौ दृष्टकष्टाः
सम्बोधनम्दृष्टकष्ट दृष्टकष्टौ दृष्टकष्टाः
द्वितीयादृष्टकष्टम् दृष्टकष्टौ दृष्टकष्टान्
तृतीयादृष्टकष्टेन दृष्टकष्टाभ्याम् दृष्टकष्टैः दृष्टकष्टेभिः
चतुर्थीदृष्टकष्टाय दृष्टकष्टाभ्याम् दृष्टकष्टेभ्यः
पञ्चमीदृष्टकष्टात् दृष्टकष्टाभ्याम् दृष्टकष्टेभ्यः
षष्ठीदृष्टकष्टस्य दृष्टकष्टयोः दृष्टकष्टानाम्
सप्तमीदृष्टकष्टे दृष्टकष्टयोः दृष्टकष्टेषु

समास दृष्टकष्ट

अव्यय ॰दृष्टकष्टम् ॰दृष्टकष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria