सुबन्तावली ?दृष्टद्रष्टव्य

Roma

पुमान्एकद्विबहु
प्रथमादृष्टद्रष्टव्यः दृष्टद्रष्टव्यौ दृष्टद्रष्टव्याः
सम्बोधनम्दृष्टद्रष्टव्य दृष्टद्रष्टव्यौ दृष्टद्रष्टव्याः
द्वितीयादृष्टद्रष्टव्यम् दृष्टद्रष्टव्यौ दृष्टद्रष्टव्यान्
तृतीयादृष्टद्रष्टव्येन दृष्टद्रष्टव्याभ्याम् दृष्टद्रष्टव्यैः दृष्टद्रष्टव्येभिः
चतुर्थीदृष्टद्रष्टव्याय दृष्टद्रष्टव्याभ्याम् दृष्टद्रष्टव्येभ्यः
पञ्चमीदृष्टद्रष्टव्यात् दृष्टद्रष्टव्याभ्याम् दृष्टद्रष्टव्येभ्यः
षष्ठीदृष्टद्रष्टव्यस्य दृष्टद्रष्टव्ययोः दृष्टद्रष्टव्यानाम्
सप्तमीदृष्टद्रष्टव्ये दृष्टद्रष्टव्ययोः दृष्टद्रष्टव्येषु

समास दृष्टद्रष्टव्य

अव्यय ॰दृष्टद्रष्टव्यम् ॰दृष्टद्रष्टव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria