Declension table of ?dṛṣṭadoṣā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭadoṣā dṛṣṭadoṣe dṛṣṭadoṣāḥ
Vocativedṛṣṭadoṣe dṛṣṭadoṣe dṛṣṭadoṣāḥ
Accusativedṛṣṭadoṣām dṛṣṭadoṣe dṛṣṭadoṣāḥ
Instrumentaldṛṣṭadoṣayā dṛṣṭadoṣābhyām dṛṣṭadoṣābhiḥ
Dativedṛṣṭadoṣāyai dṛṣṭadoṣābhyām dṛṣṭadoṣābhyaḥ
Ablativedṛṣṭadoṣāyāḥ dṛṣṭadoṣābhyām dṛṣṭadoṣābhyaḥ
Genitivedṛṣṭadoṣāyāḥ dṛṣṭadoṣayoḥ dṛṣṭadoṣāṇām
Locativedṛṣṭadoṣāyām dṛṣṭadoṣayoḥ dṛṣṭadoṣāsu

Adverb -dṛṣṭadoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria