सुबन्तावली ?दृष्टचर

Roma

पुमान्एकद्विबहु
प्रथमादृष्टचरः दृष्टचरौ दृष्टचराः
सम्बोधनम्दृष्टचर दृष्टचरौ दृष्टचराः
द्वितीयादृष्टचरम् दृष्टचरौ दृष्टचरान्
तृतीयादृष्टचरेण दृष्टचराभ्याम् दृष्टचरैः दृष्टचरेभिः
चतुर्थीदृष्टचराय दृष्टचराभ्याम् दृष्टचरेभ्यः
पञ्चमीदृष्टचरात् दृष्टचराभ्याम् दृष्टचरेभ्यः
षष्ठीदृष्टचरस्य दृष्टचरयोः दृष्टचराणाम्
सप्तमीदृष्टचरे दृष्टचरयोः दृष्टचरेषु

समास दृष्टचर

अव्यय ॰दृष्टचरम् ॰दृष्टचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria