सुबन्तावली ?दृष्टारिष्ट

Roma

पुमान्एकद्विबहु
प्रथमादृष्टारिष्टः दृष्टारिष्टौ दृष्टारिष्टाः
सम्बोधनम्दृष्टारिष्ट दृष्टारिष्टौ दृष्टारिष्टाः
द्वितीयादृष्टारिष्टम् दृष्टारिष्टौ दृष्टारिष्टान्
तृतीयादृष्टारिष्टेन दृष्टारिष्टाभ्याम् दृष्टारिष्टैः दृष्टारिष्टेभिः
चतुर्थीदृष्टारिष्टाय दृष्टारिष्टाभ्याम् दृष्टारिष्टेभ्यः
पञ्चमीदृष्टारिष्टात् दृष्टारिष्टाभ्याम् दृष्टारिष्टेभ्यः
षष्ठीदृष्टारिष्टस्य दृष्टारिष्टयोः दृष्टारिष्टानाम्
सप्तमीदृष्टारिष्टे दृष्टारिष्टयोः दृष्टारिष्टेषु

समास दृष्टारिष्ट

अव्यय ॰दृष्टारिष्टम् ॰दृष्टारिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria