सुबन्तावली ?दृष्टान्तित

Roma

पुमान्एकद्विबहु
प्रथमादृष्टान्तितः दृष्टान्तितौ दृष्टान्तिताः
सम्बोधनम्दृष्टान्तित दृष्टान्तितौ दृष्टान्तिताः
द्वितीयादृष्टान्तितम् दृष्टान्तितौ दृष्टान्तितान्
तृतीयादृष्टान्तितेन दृष्टान्तिताभ्याम् दृष्टान्तितैः दृष्टान्तितेभिः
चतुर्थीदृष्टान्तिताय दृष्टान्तिताभ्याम् दृष्टान्तितेभ्यः
पञ्चमीदृष्टान्तितात् दृष्टान्तिताभ्याम् दृष्टान्तितेभ्यः
षष्ठीदृष्टान्तितस्य दृष्टान्तितयोः दृष्टान्तितानाम्
सप्तमीदृष्टान्तिते दृष्टान्तितयोः दृष्टान्तितेषु

समास दृष्टान्तित

अव्यय ॰दृष्टान्तितम् ॰दृष्टान्तितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria