Declension table of ?dṛṇatī

Deva

FeminineSingularDualPlural
Nominativedṛṇatī dṛṇatyau dṛṇatyaḥ
Vocativedṛṇati dṛṇatyau dṛṇatyaḥ
Accusativedṛṇatīm dṛṇatyau dṛṇatīḥ
Instrumentaldṛṇatyā dṛṇatībhyām dṛṇatībhiḥ
Dativedṛṇatyai dṛṇatībhyām dṛṇatībhyaḥ
Ablativedṛṇatyāḥ dṛṇatībhyām dṛṇatībhyaḥ
Genitivedṛṇatyāḥ dṛṇatyoḥ dṛṇatīnām
Locativedṛṇatyām dṛṇatyoḥ dṛṇatīṣu

Compound dṛṇati - dṛṇatī -

Adverb -dṛṇati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria