Declension table of ?dṛṇat

Deva

MasculineSingularDualPlural
Nominativedṛṇan dṛṇantau dṛṇantaḥ
Vocativedṛṇan dṛṇantau dṛṇantaḥ
Accusativedṛṇantam dṛṇantau dṛṇataḥ
Instrumentaldṛṇatā dṛṇadbhyām dṛṇadbhiḥ
Dativedṛṇate dṛṇadbhyām dṛṇadbhyaḥ
Ablativedṛṇataḥ dṛṇadbhyām dṛṇadbhyaḥ
Genitivedṛṇataḥ dṛṇatoḥ dṛṇatām
Locativedṛṇati dṛṇatoḥ dṛṇatsu

Compound dṛṇat -

Adverb -dṛṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria