Declension table of ?dṛṃhat

Deva

NeuterSingularDualPlural
Nominativedṛṃhat dṛṃhantī dṛṃhatī dṛṃhanti
Vocativedṛṃhat dṛṃhantī dṛṃhatī dṛṃhanti
Accusativedṛṃhat dṛṃhantī dṛṃhatī dṛṃhanti
Instrumentaldṛṃhatā dṛṃhadbhyām dṛṃhadbhiḥ
Dativedṛṃhate dṛṃhadbhyām dṛṃhadbhyaḥ
Ablativedṛṃhataḥ dṛṃhadbhyām dṛṃhadbhyaḥ
Genitivedṛṃhataḥ dṛṃhatoḥ dṛṃhatām
Locativedṛṃhati dṛṃhatoḥ dṛṃhatsu

Adverb -dṛṃhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria