Declension table of ?dṛḍhavratā

Deva

FeminineSingularDualPlural
Nominativedṛḍhavratā dṛḍhavrate dṛḍhavratāḥ
Vocativedṛḍhavrate dṛḍhavrate dṛḍhavratāḥ
Accusativedṛḍhavratām dṛḍhavrate dṛḍhavratāḥ
Instrumentaldṛḍhavratayā dṛḍhavratābhyām dṛḍhavratābhiḥ
Dativedṛḍhavratāyai dṛḍhavratābhyām dṛḍhavratābhyaḥ
Ablativedṛḍhavratāyāḥ dṛḍhavratābhyām dṛḍhavratābhyaḥ
Genitivedṛḍhavratāyāḥ dṛḍhavratayoḥ dṛḍhavratānām
Locativedṛḍhavratāyām dṛḍhavratayoḥ dṛḍhavratāsu

Adverb -dṛḍhavratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria