Declension table of ?dṛḍhavatī

Deva

FeminineSingularDualPlural
Nominativedṛḍhavatī dṛḍhavatyau dṛḍhavatyaḥ
Vocativedṛḍhavati dṛḍhavatyau dṛḍhavatyaḥ
Accusativedṛḍhavatīm dṛḍhavatyau dṛḍhavatīḥ
Instrumentaldṛḍhavatyā dṛḍhavatībhyām dṛḍhavatībhiḥ
Dativedṛḍhavatyai dṛḍhavatībhyām dṛḍhavatībhyaḥ
Ablativedṛḍhavatyāḥ dṛḍhavatībhyām dṛḍhavatībhyaḥ
Genitivedṛḍhavatyāḥ dṛḍhavatyoḥ dṛḍhavatīnām
Locativedṛḍhavatyām dṛḍhavatyoḥ dṛḍhavatīṣu

Compound dṛḍhavati - dṛḍhavatī -

Adverb -dṛḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria