Declension table of ?dṛḍhavat

Deva

NeuterSingularDualPlural
Nominativedṛḍhavat dṛḍhavantī dṛḍhavatī dṛḍhavanti
Vocativedṛḍhavat dṛḍhavantī dṛḍhavatī dṛḍhavanti
Accusativedṛḍhavat dṛḍhavantī dṛḍhavatī dṛḍhavanti
Instrumentaldṛḍhavatā dṛḍhavadbhyām dṛḍhavadbhiḥ
Dativedṛḍhavate dṛḍhavadbhyām dṛḍhavadbhyaḥ
Ablativedṛḍhavataḥ dṛḍhavadbhyām dṛḍhavadbhyaḥ
Genitivedṛḍhavataḥ dṛḍhavatoḥ dṛḍhavatām
Locativedṛḍhavati dṛḍhavatoḥ dṛḍhavatsu

Adverb -dṛḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria