Declension table of ?dṛḍhavat

Deva

MasculineSingularDualPlural
Nominativedṛḍhavān dṛḍhavantau dṛḍhavantaḥ
Vocativedṛḍhavan dṛḍhavantau dṛḍhavantaḥ
Accusativedṛḍhavantam dṛḍhavantau dṛḍhavataḥ
Instrumentaldṛḍhavatā dṛḍhavadbhyām dṛḍhavadbhiḥ
Dativedṛḍhavate dṛḍhavadbhyām dṛḍhavadbhyaḥ
Ablativedṛḍhavataḥ dṛḍhavadbhyām dṛḍhavadbhyaḥ
Genitivedṛḍhavataḥ dṛḍhavatoḥ dṛḍhavatām
Locativedṛḍhavati dṛḍhavatoḥ dṛḍhavatsu

Compound dṛḍhavat -

Adverb -dṛḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria