सुबन्तावली ?दृढवपुस्

Roma

पुमान्एकद्विबहु
प्रथमादृढवपुः दृढवपुषौ दृढवपुषः
सम्बोधनम्दृढवपुः दृढवपुषौ दृढवपुषः
द्वितीयादृढवपुषम् दृढवपुषौ दृढवपुषः
तृतीयादृढवपुषा दृढवपुर्भ्याम् दृढवपुर्भिः
चतुर्थीदृढवपुषे दृढवपुर्भ्याम् दृढवपुर्भ्यः
पञ्चमीदृढवपुषः दृढवपुर्भ्याम् दृढवपुर्भ्यः
षष्ठीदृढवपुषः दृढवपुषोः दृढवपुषाम्
सप्तमीदृढवपुषि दृढवपुषोः दृढवपुःषु

समास दृढवपुस्

अव्यय ॰दृढवपुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria