सुबन्तावली ?दृढवल्कल

Roma

पुमान्एकद्विबहु
प्रथमादृढवल्कलः दृढवल्कलौ दृढवल्कलाः
सम्बोधनम्दृढवल्कल दृढवल्कलौ दृढवल्कलाः
द्वितीयादृढवल्कलम् दृढवल्कलौ दृढवल्कलान्
तृतीयादृढवल्कलेन दृढवल्कलाभ्याम् दृढवल्कलैः दृढवल्कलेभिः
चतुर्थीदृढवल्कलाय दृढवल्कलाभ्याम् दृढवल्कलेभ्यः
पञ्चमीदृढवल्कलात् दृढवल्कलाभ्याम् दृढवल्कलेभ्यः
षष्ठीदृढवल्कलस्य दृढवल्कलयोः दृढवल्कलानाम्
सप्तमीदृढवल्कले दृढवल्कलयोः दृढवल्कलेषु

समास दृढवल्कल

अव्यय ॰दृढवल्कलम् ॰दृढवल्कलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria