Declension table of ?dṛḍhatarā

Deva

FeminineSingularDualPlural
Nominativedṛḍhatarā dṛḍhatare dṛḍhatarāḥ
Vocativedṛḍhatare dṛḍhatare dṛḍhatarāḥ
Accusativedṛḍhatarām dṛḍhatare dṛḍhatarāḥ
Instrumentaldṛḍhatarayā dṛḍhatarābhyām dṛḍhatarābhiḥ
Dativedṛḍhatarāyai dṛḍhatarābhyām dṛḍhatarābhyaḥ
Ablativedṛḍhatarāyāḥ dṛḍhatarābhyām dṛḍhatarābhyaḥ
Genitivedṛḍhatarāyāḥ dṛḍhatarayoḥ dṛḍhatarāṇām
Locativedṛḍhatarāyām dṛḍhatarayoḥ dṛḍhatarāsu

Adverb -dṛḍhataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria