सुबन्तावली ?दृढसमाधाना

Roma

स्त्रीएकद्विबहु
प्रथमादृढसमाधाना दृढसमाधाने दृढसमाधानाः
सम्बोधनम्दृढसमाधाने दृढसमाधाने दृढसमाधानाः
द्वितीयादृढसमाधानाम् दृढसमाधाने दृढसमाधानाः
तृतीयादृढसमाधानया दृढसमाधानाभ्याम् दृढसमाधानाभिः
चतुर्थीदृढसमाधानायै दृढसमाधानाभ्याम् दृढसमाधानाभ्यः
पञ्चमीदृढसमाधानायाः दृढसमाधानाभ्याम् दृढसमाधानाभ्यः
षष्ठीदृढसमाधानायाः दृढसमाधानयोः दृढसमाधानानाम्
सप्तमीदृढसमाधानायाम् दृढसमाधानयोः दृढसमाधानासु

अव्यय ॰दृढसमाधानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria