सुबन्तावली ?दृढरथ

Roma

पुमान्एकद्विबहु
प्रथमादृढरथः दृढरथौ दृढरथाः
सम्बोधनम्दृढरथ दृढरथौ दृढरथाः
द्वितीयादृढरथम् दृढरथौ दृढरथान्
तृतीयादृढरथेन दृढरथाभ्याम् दृढरथैः दृढरथेभिः
चतुर्थीदृढरथाय दृढरथाभ्याम् दृढरथेभ्यः
पञ्चमीदृढरथात् दृढरथाभ्याम् दृढरथेभ्यः
षष्ठीदृढरथस्य दृढरथयोः दृढरथानाम्
सप्तमीदृढरथे दृढरथयोः दृढरथेषु

समास दृढरथ

अव्यय ॰दृढरथम् ॰दृढरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria