Declension table of ?dṛḍhaniścayā

Deva

FeminineSingularDualPlural
Nominativedṛḍhaniścayā dṛḍhaniścaye dṛḍhaniścayāḥ
Vocativedṛḍhaniścaye dṛḍhaniścaye dṛḍhaniścayāḥ
Accusativedṛḍhaniścayām dṛḍhaniścaye dṛḍhaniścayāḥ
Instrumentaldṛḍhaniścayayā dṛḍhaniścayābhyām dṛḍhaniścayābhiḥ
Dativedṛḍhaniścayāyai dṛḍhaniścayābhyām dṛḍhaniścayābhyaḥ
Ablativedṛḍhaniścayāyāḥ dṛḍhaniścayābhyām dṛḍhaniścayābhyaḥ
Genitivedṛḍhaniścayāyāḥ dṛḍhaniścayayoḥ dṛḍhaniścayānām
Locativedṛḍhaniścayāyām dṛḍhaniścayayoḥ dṛḍhaniścayāsu

Adverb -dṛḍhaniścayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria