Declension table of ?dṛḍhamūrkhā

Deva

FeminineSingularDualPlural
Nominativedṛḍhamūrkhā dṛḍhamūrkhe dṛḍhamūrkhāḥ
Vocativedṛḍhamūrkhe dṛḍhamūrkhe dṛḍhamūrkhāḥ
Accusativedṛḍhamūrkhām dṛḍhamūrkhe dṛḍhamūrkhāḥ
Instrumentaldṛḍhamūrkhayā dṛḍhamūrkhābhyām dṛḍhamūrkhābhiḥ
Dativedṛḍhamūrkhāyai dṛḍhamūrkhābhyām dṛḍhamūrkhābhyaḥ
Ablativedṛḍhamūrkhāyāḥ dṛḍhamūrkhābhyām dṛḍhamūrkhābhyaḥ
Genitivedṛḍhamūrkhāyāḥ dṛḍhamūrkhayoḥ dṛḍhamūrkhāṇām
Locativedṛḍhamūrkhāyām dṛḍhamūrkhayoḥ dṛḍhamūrkhāsu

Adverb -dṛḍhamūrkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria