Declension table of dṛḍhamūrkha

Deva

MasculineSingularDualPlural
Nominativedṛḍhamūrkhaḥ dṛḍhamūrkhau dṛḍhamūrkhāḥ
Vocativedṛḍhamūrkha dṛḍhamūrkhau dṛḍhamūrkhāḥ
Accusativedṛḍhamūrkham dṛḍhamūrkhau dṛḍhamūrkhān
Instrumentaldṛḍhamūrkheṇa dṛḍhamūrkhābhyām dṛḍhamūrkhaiḥ dṛḍhamūrkhebhiḥ
Dativedṛḍhamūrkhāya dṛḍhamūrkhābhyām dṛḍhamūrkhebhyaḥ
Ablativedṛḍhamūrkhāt dṛḍhamūrkhābhyām dṛḍhamūrkhebhyaḥ
Genitivedṛḍhamūrkhasya dṛḍhamūrkhayoḥ dṛḍhamūrkhāṇām
Locativedṛḍhamūrkhe dṛḍhamūrkhayoḥ dṛḍhamūrkheṣu

Compound dṛḍhamūrkha -

Adverb -dṛḍhamūrkham -dṛḍhamūrkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria