Declension table of ?dṛḍhamanaskā

Deva

FeminineSingularDualPlural
Nominativedṛḍhamanaskā dṛḍhamanaske dṛḍhamanaskāḥ
Vocativedṛḍhamanaske dṛḍhamanaske dṛḍhamanaskāḥ
Accusativedṛḍhamanaskām dṛḍhamanaske dṛḍhamanaskāḥ
Instrumentaldṛḍhamanaskayā dṛḍhamanaskābhyām dṛḍhamanaskābhiḥ
Dativedṛḍhamanaskāyai dṛḍhamanaskābhyām dṛḍhamanaskābhyaḥ
Ablativedṛḍhamanaskāyāḥ dṛḍhamanaskābhyām dṛḍhamanaskābhyaḥ
Genitivedṛḍhamanaskāyāḥ dṛḍhamanaskayoḥ dṛḍhamanaskānām
Locativedṛḍhamanaskāyām dṛḍhamanaskayoḥ dṛḍhamanaskāsu

Adverb -dṛḍhamanaskam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria