Declension table of ?dṛḍhabhaktikā

Deva

FeminineSingularDualPlural
Nominativedṛḍhabhaktikā dṛḍhabhaktike dṛḍhabhaktikāḥ
Vocativedṛḍhabhaktike dṛḍhabhaktike dṛḍhabhaktikāḥ
Accusativedṛḍhabhaktikām dṛḍhabhaktike dṛḍhabhaktikāḥ
Instrumentaldṛḍhabhaktikayā dṛḍhabhaktikābhyām dṛḍhabhaktikābhiḥ
Dativedṛḍhabhaktikāyai dṛḍhabhaktikābhyām dṛḍhabhaktikābhyaḥ
Ablativedṛḍhabhaktikāyāḥ dṛḍhabhaktikābhyām dṛḍhabhaktikābhyaḥ
Genitivedṛḍhabhaktikāyāḥ dṛḍhabhaktikayoḥ dṛḍhabhaktikānām
Locativedṛḍhabhaktikāyām dṛḍhabhaktikayoḥ dṛḍhabhaktikāsu

Adverb -dṛḍhabhaktikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria