सुबन्तावली ?दृढबन्धनबद्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमादृढबन्धनबद्धम् दृढबन्धनबद्धे दृढबन्धनबद्धानि
सम्बोधनम्दृढबन्धनबद्ध दृढबन्धनबद्धे दृढबन्धनबद्धानि
द्वितीयादृढबन्धनबद्धम् दृढबन्धनबद्धे दृढबन्धनबद्धानि
तृतीयादृढबन्धनबद्धेन दृढबन्धनबद्धाभ्याम् दृढबन्धनबद्धैः
चतुर्थीदृढबन्धनबद्धाय दृढबन्धनबद्धाभ्याम् दृढबन्धनबद्धेभ्यः
पञ्चमीदृढबन्धनबद्धात् दृढबन्धनबद्धाभ्याम् दृढबन्धनबद्धेभ्यः
षष्ठीदृढबन्धनबद्धस्य दृढबन्धनबद्धयोः दृढबन्धनबद्धानाम्
सप्तमीदृढबन्धनबद्धे दृढबन्धनबद्धयोः दृढबन्धनबद्धेषु

समास दृढबन्धनबद्ध

अव्यय ॰दृढबन्धनबद्धम् ॰दृढबन्धनबद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria