सुबन्तावली दृढबल

Roma

पुमान्एकद्विबहु
प्रथमादृढबलः दृढबलौ दृढबलाः
सम्बोधनम्दृढबल दृढबलौ दृढबलाः
द्वितीयादृढबलम् दृढबलौ दृढबलान्
तृतीयादृढबलेन दृढबलाभ्याम् दृढबलैः दृढबलेभिः
चतुर्थीदृढबलाय दृढबलाभ्याम् दृढबलेभ्यः
पञ्चमीदृढबलात् दृढबलाभ्याम् दृढबलेभ्यः
षष्ठीदृढबलस्य दृढबलयोः दृढबलानाम्
सप्तमीदृढबले दृढबलयोः दृढबलेषु

समास दृढबल

अव्यय ॰दृढबलम् ॰दृढबलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria