Declension table of ?cyuttavat

Deva

MasculineSingularDualPlural
Nominativecyuttavān cyuttavantau cyuttavantaḥ
Vocativecyuttavan cyuttavantau cyuttavantaḥ
Accusativecyuttavantam cyuttavantau cyuttavataḥ
Instrumentalcyuttavatā cyuttavadbhyām cyuttavadbhiḥ
Dativecyuttavate cyuttavadbhyām cyuttavadbhyaḥ
Ablativecyuttavataḥ cyuttavadbhyām cyuttavadbhyaḥ
Genitivecyuttavataḥ cyuttavatoḥ cyuttavatām
Locativecyuttavati cyuttavatoḥ cyuttavatsu

Compound cyuttavat -

Adverb -cyuttavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria