Declension table of ?cyutta

Deva

NeuterSingularDualPlural
Nominativecyuttam cyutte cyuttāni
Vocativecyutta cyutte cyuttāni
Accusativecyuttam cyutte cyuttāni
Instrumentalcyuttena cyuttābhyām cyuttaiḥ
Dativecyuttāya cyuttābhyām cyuttebhyaḥ
Ablativecyuttāt cyuttābhyām cyuttebhyaḥ
Genitivecyuttasya cyuttayoḥ cyuttānām
Locativecyutte cyuttayoḥ cyutteṣu

Compound cyutta -

Adverb -cyuttam -cyuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria