Declension table of ?cyutta

Deva

MasculineSingularDualPlural
Nominativecyuttaḥ cyuttau cyuttāḥ
Vocativecyutta cyuttau cyuttāḥ
Accusativecyuttam cyuttau cyuttān
Instrumentalcyuttena cyuttābhyām cyuttaiḥ cyuttebhiḥ
Dativecyuttāya cyuttābhyām cyuttebhyaḥ
Ablativecyuttāt cyuttābhyām cyuttebhyaḥ
Genitivecyuttasya cyuttayoḥ cyuttānām
Locativecyutte cyuttayoḥ cyutteṣu

Compound cyutta -

Adverb -cyuttam -cyuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria