Declension table of ?cyutavat

Deva

MasculineSingularDualPlural
Nominativecyutavān cyutavantau cyutavantaḥ
Vocativecyutavan cyutavantau cyutavantaḥ
Accusativecyutavantam cyutavantau cyutavataḥ
Instrumentalcyutavatā cyutavadbhyām cyutavadbhiḥ
Dativecyutavate cyutavadbhyām cyutavadbhyaḥ
Ablativecyutavataḥ cyutavadbhyām cyutavadbhyaḥ
Genitivecyutavataḥ cyutavatoḥ cyutavatām
Locativecyutavati cyutavatoḥ cyutavatsu

Compound cyutavat -

Adverb -cyutavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria