Declension table of cyuta

Deva

MasculineSingularDualPlural
Nominativecyutaḥ cyutau cyutāḥ
Vocativecyuta cyutau cyutāḥ
Accusativecyutam cyutau cyutān
Instrumentalcyutena cyutābhyām cyutaiḥ cyutebhiḥ
Dativecyutāya cyutābhyām cyutebhyaḥ
Ablativecyutāt cyutābhyām cyutebhyaḥ
Genitivecyutasya cyutayoḥ cyutānām
Locativecyute cyutayoḥ cyuteṣu

Compound cyuta -

Adverb -cyutam -cyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria