सुबन्तावली ?च्यवनस्मृति

Roma

स्त्रीएकद्विबहु
प्रथमाच्यवनस्मृतिः च्यवनस्मृती च्यवनस्मृतयः
सम्बोधनम्च्यवनस्मृते च्यवनस्मृती च्यवनस्मृतयः
द्वितीयाच्यवनस्मृतिम् च्यवनस्मृती च्यवनस्मृतीः
तृतीयाच्यवनस्मृत्या च्यवनस्मृतिभ्याम् च्यवनस्मृतिभिः
चतुर्थीच्यवनस्मृत्यै च्यवनस्मृतये च्यवनस्मृतिभ्याम् च्यवनस्मृतिभ्यः
पञ्चमीच्यवनस्मृत्याः च्यवनस्मृतेः च्यवनस्मृतिभ्याम् च्यवनस्मृतिभ्यः
षष्ठीच्यवनस्मृत्याः च्यवनस्मृतेः च्यवनस्मृत्योः च्यवनस्मृतीनाम्
सप्तमीच्यवनस्मृत्याम् च्यवनस्मृतौ च्यवनस्मृत्योः च्यवनस्मृतिषु

समास च्यवनस्मृति

अव्यय ॰च्यवनस्मृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria