सुबन्तावली ?च्यवनधर्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाच्यवनधर्म च्यवनधर्मणी च्यवनधर्माणि
सम्बोधनम्च्यवनधर्मन् च्यवनधर्म च्यवनधर्मणी च्यवनधर्माणि
द्वितीयाच्यवनधर्म च्यवनधर्मणी च्यवनधर्माणि
तृतीयाच्यवनधर्मणा च्यवनधर्मभ्याम् च्यवनधर्मभिः
चतुर्थीच्यवनधर्मणे च्यवनधर्मभ्याम् च्यवनधर्मभ्यः
पञ्चमीच्यवनधर्मणः च्यवनधर्मभ्याम् च्यवनधर्मभ्यः
षष्ठीच्यवनधर्मणः च्यवनधर्मणोः च्यवनधर्मणाम्
सप्तमीच्यवनधर्मणि च्यवनधर्मणोः च्यवनधर्मसु

समास च्यवनधर्म

अव्यय ॰च्यवनधर्म ॰च्यवनधर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria