सुबन्तावली ?च्यवना

Roma

स्त्रीएकद्विबहु
प्रथमाच्यवना च्यवने च्यवनाः
सम्बोधनम्च्यवने च्यवने च्यवनाः
द्वितीयाच्यवनाम् च्यवने च्यवनाः
तृतीयाच्यवनया च्यवनाभ्याम् च्यवनाभिः
चतुर्थीच्यवनायै च्यवनाभ्याम् च्यवनाभ्यः
पञ्चमीच्यवनायाः च्यवनाभ्याम् च्यवनाभ्यः
षष्ठीच्यवनायाः च्यवनयोः च्यवनानाम्
सप्तमीच्यवनायाम् च्यवनयोः च्यवनासु

अव्यय ॰च्यवनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria