सुबन्तावली ?च्यावयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाच्यावयिष्यमाणः च्यावयिष्यमाणौ च्यावयिष्यमाणाः
सम्बोधनम्च्यावयिष्यमाण च्यावयिष्यमाणौ च्यावयिष्यमाणाः
द्वितीयाच्यावयिष्यमाणम् च्यावयिष्यमाणौ च्यावयिष्यमाणान्
तृतीयाच्यावयिष्यमाणेन च्यावयिष्यमाणाभ्याम् च्यावयिष्यमाणैः च्यावयिष्यमाणेभिः
चतुर्थीच्यावयिष्यमाणाय च्यावयिष्यमाणाभ्याम् च्यावयिष्यमाणेभ्यः
पञ्चमीच्यावयिष्यमाणात् च्यावयिष्यमाणाभ्याम् च्यावयिष्यमाणेभ्यः
षष्ठीच्यावयिष्यमाणस्य च्यावयिष्यमाणयोः च्यावयिष्यमाणानाम्
सप्तमीच्यावयिष्यमाणे च्यावयिष्यमाणयोः च्यावयिष्यमाणेषु

समास च्यावयिष्यमाण

अव्यय ॰च्यावयिष्यमाणम् ॰च्यावयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria