Declension table of ?cuścyutāna

Deva

NeuterSingularDualPlural
Nominativecuścyutānam cuścyutāne cuścyutānāni
Vocativecuścyutāna cuścyutāne cuścyutānāni
Accusativecuścyutānam cuścyutāne cuścyutānāni
Instrumentalcuścyutānena cuścyutānābhyām cuścyutānaiḥ
Dativecuścyutānāya cuścyutānābhyām cuścyutānebhyaḥ
Ablativecuścyutānāt cuścyutānābhyām cuścyutānebhyaḥ
Genitivecuścyutānasya cuścyutānayoḥ cuścyutānānām
Locativecuścyutāne cuścyutānayoḥ cuścyutāneṣu

Compound cuścyutāna -

Adverb -cuścyutānam -cuścyutānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria