Declension table of ?cuścyutāna

Deva

MasculineSingularDualPlural
Nominativecuścyutānaḥ cuścyutānau cuścyutānāḥ
Vocativecuścyutāna cuścyutānau cuścyutānāḥ
Accusativecuścyutānam cuścyutānau cuścyutānān
Instrumentalcuścyutānena cuścyutānābhyām cuścyutānaiḥ cuścyutānebhiḥ
Dativecuścyutānāya cuścyutānābhyām cuścyutānebhyaḥ
Ablativecuścyutānāt cuścyutānābhyām cuścyutānebhyaḥ
Genitivecuścyutānasya cuścyutānayoḥ cuścyutānānām
Locativecuścyutāne cuścyutānayoḥ cuścyutāneṣu

Compound cuścyutāna -

Adverb -cuścyutānam -cuścyutānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria