Declension table of ?cuścutvas

Deva

MasculineSingularDualPlural
Nominativecuścutvān cuścutvāṃsau cuścutvāṃsaḥ
Vocativecuścutvan cuścutvāṃsau cuścutvāṃsaḥ
Accusativecuścutvāṃsam cuścutvāṃsau cuścutuṣaḥ
Instrumentalcuścutuṣā cuścutvadbhyām cuścutvadbhiḥ
Dativecuścutuṣe cuścutvadbhyām cuścutvadbhyaḥ
Ablativecuścutuṣaḥ cuścutvadbhyām cuścutvadbhyaḥ
Genitivecuścutuṣaḥ cuścutuṣoḥ cuścutuṣām
Locativecuścutuṣi cuścutuṣoḥ cuścutvatsu

Compound cuścutvat -

Adverb -cuścutvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria