सुबन्तावली ?चुश्चुषाकार

Roma

पुमान्एकद्विबहु
प्रथमाचुश्चुषाकारः चुश्चुषाकारौ चुश्चुषाकाराः
सम्बोधनम्चुश्चुषाकार चुश्चुषाकारौ चुश्चुषाकाराः
द्वितीयाचुश्चुषाकारम् चुश्चुषाकारौ चुश्चुषाकारान्
तृतीयाचुश्चुषाकारेण चुश्चुषाकाराभ्याम् चुश्चुषाकारैः चुश्चुषाकारेभिः
चतुर्थीचुश्चुषाकाराय चुश्चुषाकाराभ्याम् चुश्चुषाकारेभ्यः
पञ्चमीचुश्चुषाकारात् चुश्चुषाकाराभ्याम् चुश्चुषाकारेभ्यः
षष्ठीचुश्चुषाकारस्य चुश्चुषाकारयोः चुश्चुषाकाराणाम्
सप्तमीचुश्चुषाकारे चुश्चुषाकारयोः चुश्चुषाकारेषु

समास चुश्चुषाकार

अव्यय ॰चुश्चुषाकारम् ॰चुश्चुषाकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria