Declension table of cūtavṛkṣa

Deva

MasculineSingularDualPlural
Nominativecūtavṛkṣaḥ cūtavṛkṣau cūtavṛkṣāḥ
Vocativecūtavṛkṣa cūtavṛkṣau cūtavṛkṣāḥ
Accusativecūtavṛkṣam cūtavṛkṣau cūtavṛkṣān
Instrumentalcūtavṛkṣeṇa cūtavṛkṣābhyām cūtavṛkṣaiḥ cūtavṛkṣebhiḥ
Dativecūtavṛkṣāya cūtavṛkṣābhyām cūtavṛkṣebhyaḥ
Ablativecūtavṛkṣāt cūtavṛkṣābhyām cūtavṛkṣebhyaḥ
Genitivecūtavṛkṣasya cūtavṛkṣayoḥ cūtavṛkṣāṇām
Locativecūtavṛkṣe cūtavṛkṣayoḥ cūtavṛkṣeṣu

Compound cūtavṛkṣa -

Adverb -cūtavṛkṣam -cūtavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria