Declension table of ?cūryat

Deva

NeuterSingularDualPlural
Nominativecūryat cūryantī cūryatī cūryanti
Vocativecūryat cūryantī cūryatī cūryanti
Accusativecūryat cūryantī cūryatī cūryanti
Instrumentalcūryatā cūryadbhyām cūryadbhiḥ
Dativecūryate cūryadbhyām cūryadbhyaḥ
Ablativecūryataḥ cūryadbhyām cūryadbhyaḥ
Genitivecūryataḥ cūryatoḥ cūryatām
Locativecūryati cūryatoḥ cūryatsu

Adverb -cūryatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria