Declension table of ?cūryantī

Deva

FeminineSingularDualPlural
Nominativecūryantī cūryantyau cūryantyaḥ
Vocativecūryanti cūryantyau cūryantyaḥ
Accusativecūryantīm cūryantyau cūryantīḥ
Instrumentalcūryantyā cūryantībhyām cūryantībhiḥ
Dativecūryantyai cūryantībhyām cūryantībhyaḥ
Ablativecūryantyāḥ cūryantībhyām cūryantībhyaḥ
Genitivecūryantyāḥ cūryantyoḥ cūryantīnām
Locativecūryantyām cūryantyoḥ cūryantīṣu

Compound cūryanti - cūryantī -

Adverb -cūryanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria