Declension table of ?cūryamāṇā

Deva

FeminineSingularDualPlural
Nominativecūryamāṇā cūryamāṇe cūryamāṇāḥ
Vocativecūryamāṇe cūryamāṇe cūryamāṇāḥ
Accusativecūryamāṇām cūryamāṇe cūryamāṇāḥ
Instrumentalcūryamāṇayā cūryamāṇābhyām cūryamāṇābhiḥ
Dativecūryamāṇāyai cūryamāṇābhyām cūryamāṇābhyaḥ
Ablativecūryamāṇāyāḥ cūryamāṇābhyām cūryamāṇābhyaḥ
Genitivecūryamāṇāyāḥ cūryamāṇayoḥ cūryamāṇānām
Locativecūryamāṇāyām cūryamāṇayoḥ cūryamāṇāsu

Adverb -cūryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria