Declension table of ?cūryamāṇa

Deva

NeuterSingularDualPlural
Nominativecūryamāṇam cūryamāṇe cūryamāṇāni
Vocativecūryamāṇa cūryamāṇe cūryamāṇāni
Accusativecūryamāṇam cūryamāṇe cūryamāṇāni
Instrumentalcūryamāṇena cūryamāṇābhyām cūryamāṇaiḥ
Dativecūryamāṇāya cūryamāṇābhyām cūryamāṇebhyaḥ
Ablativecūryamāṇāt cūryamāṇābhyām cūryamāṇebhyaḥ
Genitivecūryamāṇasya cūryamāṇayoḥ cūryamāṇānām
Locativecūryamāṇe cūryamāṇayoḥ cūryamāṇeṣu

Compound cūryamāṇa -

Adverb -cūryamāṇam -cūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria