Declension table of ?cūryamāṇa

Deva

MasculineSingularDualPlural
Nominativecūryamāṇaḥ cūryamāṇau cūryamāṇāḥ
Vocativecūryamāṇa cūryamāṇau cūryamāṇāḥ
Accusativecūryamāṇam cūryamāṇau cūryamāṇān
Instrumentalcūryamāṇena cūryamāṇābhyām cūryamāṇaiḥ cūryamāṇebhiḥ
Dativecūryamāṇāya cūryamāṇābhyām cūryamāṇebhyaḥ
Ablativecūryamāṇāt cūryamāṇābhyām cūryamāṇebhyaḥ
Genitivecūryamāṇasya cūryamāṇayoḥ cūryamāṇānām
Locativecūryamāṇe cūryamāṇayoḥ cūryamāṇeṣu

Compound cūryamāṇa -

Adverb -cūryamāṇam -cūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria