Declension table of ?cūrya

Deva

MasculineSingularDualPlural
Nominativecūryaḥ cūryau cūryāḥ
Vocativecūrya cūryau cūryāḥ
Accusativecūryam cūryau cūryān
Instrumentalcūryeṇa cūryābhyām cūryaiḥ cūryebhiḥ
Dativecūryāya cūryābhyām cūryebhyaḥ
Ablativecūryāt cūryābhyām cūryebhyaḥ
Genitivecūryasya cūryayoḥ cūryāṇām
Locativecūrye cūryayoḥ cūryeṣu

Compound cūrya -

Adverb -cūryam -cūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria