Declension table of ?cūritavatī

Deva

FeminineSingularDualPlural
Nominativecūritavatī cūritavatyau cūritavatyaḥ
Vocativecūritavati cūritavatyau cūritavatyaḥ
Accusativecūritavatīm cūritavatyau cūritavatīḥ
Instrumentalcūritavatyā cūritavatībhyām cūritavatībhiḥ
Dativecūritavatyai cūritavatībhyām cūritavatībhyaḥ
Ablativecūritavatyāḥ cūritavatībhyām cūritavatībhyaḥ
Genitivecūritavatyāḥ cūritavatyoḥ cūritavatīnām
Locativecūritavatyām cūritavatyoḥ cūritavatīṣu

Compound cūritavati - cūritavatī -

Adverb -cūritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria